Original

विसृज्य च महाबाहुरृक्षवानरराक्षसान् ।भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम् ॥ १ ॥

Segmented

विसृज्य च महा-बाहुः ऋक्ष-वानर-राक्षसान् भ्रातृभिः सहितो रामः प्रमुमोद सुखी सुखम्

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रमुमोद प्रमुद् pos=v,p=3,n=s,l=lit
सुखी सुखिन् pos=a,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=2,n=s