Original

प्रजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः ।तासां गोपायने सत्त्वानसृजत्पद्मसंभवः ॥ ९ ॥

Segmented

प्रजापतिः पुरा सृष्ट्वा अपः सलिल-सम्भवः तासाम् गोपायने सत्त्वान् असृजत् पद्मसंभवः

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
पुरा पुरा pos=i
सृष्ट्वा सृज् pos=vi
अपः अप् pos=n,g=n,c=2,n=p
सलिल सलिल pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
गोपायने गोपायन pos=n,g=n,c=7,n=s
सत्त्वान् सत्त्व pos=n,g=m,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
पद्मसंभवः पद्मसंभव pos=n,g=m,c=1,n=s