Original

एतद्विस्तरतः सर्वं कथयस्व ममानघ ।कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः ॥ ७ ॥

Segmented

एतद् विस्तरतः सर्वम् कथयस्व मे अनघ कौतूहलम् कृतम् मह्यम् नुद भानुः यथा तमः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
विस्तरतः विस्तर pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मह्यम् मद् pos=n,g=,c=4,n=s
नुद नुद् pos=v,p=2,n=s,l=lot
भानुः भानु pos=n,g=m,c=1,n=s
यथा यथा pos=i
तमः तमस् pos=n,g=n,c=2,n=s