Original

क एषां पूर्वको ब्रह्मन्किंनामा किंतपोबलः ।अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा ॥ ६ ॥

Segmented

क एषाम् पूर्वको ब्रह्मन् किंनामा क-तपः-बलः अपराधम् च कम् प्राप्य विष्णुना द्राविताः पुरा

Analysis

Word Lemma Parse
pos=n,g=m,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
पूर्वको पूर्वक pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
किंनामा किंनामन् pos=a,g=m,c=1,n=s
pos=n,comp=y
तपः तपस् pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
अपराधम् अपराध pos=n,g=m,c=2,n=s
pos=i
कम् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
विष्णुना विष्णु pos=n,g=m,c=3,n=s
द्राविताः द्रावय् pos=va,g=m,c=1,n=p,f=part
पुरा पुरा pos=i