Original

रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि ।रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः ॥ ५ ॥

Segmented

रावणात् कुम्भकर्णात् च प्रहस्ताद् विकटाद् अपि रावणस्य च पुत्रेभ्यः किम् नु ते बलवत्तराः

Analysis

Word Lemma Parse
रावणात् रावण pos=n,g=m,c=5,n=s
कुम्भकर्णात् कुम्भकर्ण pos=n,g=m,c=5,n=s
pos=i
प्रहस्ताद् प्रहस्त pos=n,g=m,c=5,n=s
विकटाद् विकट pos=n,g=m,c=5,n=s
अपि अपि pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
पुत्रेभ्यः पुत्र pos=n,g=m,c=5,n=p
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ते तद् pos=n,g=m,c=1,n=p
बलवत्तराः बलवत्तर pos=a,g=m,c=1,n=p