Original

पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् ।इदानीमन्यतश्चापि संभवः कीर्तितस्त्वया ॥ ४ ॥

Segmented

पुलस्त्य-वंशात् उद्भूता राक्षसा इति नः श्रुतम् इदानीम् अन्यतस् च अपि संभवः कीर्तितः त्वया

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,comp=y
वंशात् वंश pos=n,g=m,c=5,n=s
उद्भूता उद्भू pos=va,g=m,c=1,n=p,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
इदानीम् इदानीम् pos=i
अन्यतस् अन्यतस् pos=i
pos=i
अपि अपि pos=i
संभवः सम्भव pos=n,g=m,c=1,n=s
कीर्तितः कीर्तय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s