Original

ततः सुकेशो वरदानगर्वितः श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः ।चचार सर्वत्र महामतिः खगः खगं पुरं प्राप्य पुरंदरो यथा ॥ ३१ ॥

Segmented

ततः सु केशः वर-दान-गर्वितः श्रियम् प्रभोः प्राप्य हरस्य पार्श्वतः चचार सर्वत्र महामतिः खगः ख-गम् पुरम् प्राप्य पुरंदरो यथा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
केशः केश pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दान दान pos=n,comp=y
गर्वितः गर्वित pos=a,g=m,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्रभोः प्रभु pos=n,g=m,c=6,n=s
प्राप्य प्राप् pos=vi
हरस्य हर pos=n,g=m,c=6,n=s
पार्श्वतः पार्श्वतस् pos=i
चचार चर् pos=v,p=3,n=s,l=lit
सर्वत्र सर्वत्र pos=i
महामतिः महामति pos=a,g=m,c=1,n=s
खगः खग pos=n,g=m,c=1,n=s
pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
पुरंदरो पुरंदर pos=n,g=m,c=1,n=s
यथा यथा pos=i