Original

उमयापि वरो दत्तो राक्षसीनां नृपात्मज ।सद्योपलब्धिर्गर्भस्य प्रसूतिः सद्य एव च ।सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् ॥ ३० ॥

Segmented

उमया अपि वरो दत्तो राक्षसीनाम् नृप-आत्मज सद्य एव वयः-प्राप्तिः मातुः एव वयः-समम्

Analysis

Word Lemma Parse
उमया उमा pos=n,g=f,c=3,n=s
अपि अपि pos=i
वरो वर pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
राक्षसीनाम् राक्षसी pos=n,g=f,c=6,n=p
नृप नृप pos=n,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
सद्य सद्यस् pos=i
एव एव pos=i
वयः वयस् pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
एव एव pos=i
वयः वयस् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s