Original

भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनाम् ।इतीदं भवतः श्रुत्वा विस्मयो जनितो मम ॥ ३ ॥

Segmented

भगवन् पूर्वम् अपि एषा लङ्का आसीत् पिशिताशिनाम् इति इदम् भवतः श्रुत्वा विस्मयो जनितो मम

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
पूर्वम् पूर्वम् pos=i
अपि अपि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पिशिताशिनाम् पिशिताशिन् pos=n,g=m,c=6,n=p
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
विस्मयो विस्मय pos=n,g=m,c=1,n=s
जनितो जनय् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s