Original

अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः ।पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया ॥ २९ ॥

Segmented

अमरम् च एव तम् कृत्वा महादेवो ऽक्षयो ऽव्ययः पुरम् आकाश-गम् प्रादात् पार्वत्याः प्रिय-काम्या

Analysis

Word Lemma Parse
अमरम् अमर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
महादेवो महादेव pos=n,g=m,c=1,n=s
ऽक्षयो अक्षय pos=a,g=m,c=1,n=s
ऽव्ययः अव्यय pos=a,g=m,c=1,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
आकाश आकाश pos=n,comp=y
गम् pos=a,g=n,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
पार्वत्याः पार्वती pos=n,g=f,c=6,n=s
प्रिय प्रिय pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s