Original

कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः ।तं राक्षसात्मजं चक्रे मातुरेव वयःसमम् ॥ २८ ॥

Segmented

कारुण्य-भावात् पार्वत्या भवः त्रिपुर-हा ततः तम् राक्षस-आत्मजम् चक्रे मातुः एव वयः-समम्

Analysis

Word Lemma Parse
कारुण्य कारुण्य pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
पार्वत्या पार्वती pos=n,g=f,c=6,n=s
भवः भव pos=n,g=m,c=1,n=s
त्रिपुर त्रिपुर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
ततः ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
आत्मजम् आत्मजा pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
मातुः मातृ pos=n,g=f,c=6,n=s
एव एव pos=i
वयः वयस् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s