Original

अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः ।अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् ॥ २७ ॥

Segmented

अथ उपरिष्टात् गच्छन् वै वृषभ-स्थः हरः प्रभुः अपश्यद् उमया सार्धम् रुदन्तम् राक्षस-आत्मजम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उपरिष्टात् उपरिष्टात् pos=i
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
वृषभ वृषभ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
उमया उमा pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
रुदन्तम् रुद् pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s