Original

तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः ।पाणिमास्ये समाधाय रुरोद घनराडिव ॥ २६ ॥

Segmented

तया उत्सृष्टः स तु शिशुः शरद्-अर्क-सम-द्युतिः पाणिम् आस्ये समाधाय रुरोद घन-राज् इव

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
उत्सृष्टः उत्सृज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शिशुः शिशु pos=n,g=m,c=1,n=s
शरद् शरद् pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
पाणिम् पाणि pos=n,g=m,c=2,n=s
आस्ये आस्य pos=n,g=n,c=7,n=s
समाधाय समाधा pos=vi
रुरोद रुद् pos=v,p=3,n=s,l=lit
घन घन pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i