Original

ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् ।प्रसूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् ॥ २४ ॥

Segmented

ततः सा राक्षसी गर्भम् घन-गर्भ-सम-प्रभम् प्रसूता मन्दरम् गत्वा गङ्गा गर्भम् इव अग्नि-जम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
घन घन pos=a,comp=y
गर्भ गर्भ pos=n,comp=y
सम सम pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
प्रसूता प्रसू pos=va,g=f,c=1,n=s,f=part
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
इव इव pos=i
अग्नि अग्नि pos=n,comp=y
जम् pos=a,g=m,c=2,n=s