Original

संध्यायास्तनयां लब्ध्वा विद्युत्केशो निशाचरः ।रमते स तया सार्धं पौलोम्या मघवानिव ॥ २२ ॥

Segmented

संध्यायाः तनयाम् लब्ध्वा विद्युत्केशो निशाचरः रमते स तया सार्धम् पौलोम्या मघवान् इव

Analysis

Word Lemma Parse
संध्यायाः संध्या pos=n,g=f,c=6,n=s
तनयाम् तनया pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
विद्युत्केशो विद्युत्केशिन् pos=n,g=m,c=1,n=s
निशाचरः निशाचर pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
पौलोम्या पौलोमी pos=n,g=f,c=3,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i