Original

अवश्यमेव दातव्या परस्मै सेति संध्यया ।चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव ॥ २१ ॥

Segmented

अवश्यम् एव दातव्या परस्मै सा इति संध्यया चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
एव एव pos=i
दातव्या दा pos=va,g=f,c=1,n=s,f=krtya
परस्मै पर pos=n,g=m,c=4,n=s
सा तद् pos=n,g=f,c=1,n=s
इति इति pos=i
संध्यया संध्या pos=n,g=f,c=3,n=s
चिन्तयित्वा चिन्तय् pos=vi
सुता सुता pos=n,g=f,c=1,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
विद्युत्केशाय विद्युत्केशिन् pos=n,g=m,c=4,n=s
राघव राघव pos=n,g=m,c=8,n=s