Original

ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् ।अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत ॥ २ ॥

Segmented

ततः शिरः कम्पयित्वा त्रेताग्नि-सम-विग्रहम् अगस्त्यम् तम् मुहुः दृष्ट्वा स्मयमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कम्पयित्वा कम्पय् pos=vi
त्रेताग्नि त्रेताग्नि pos=n,comp=y
सम सम pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
मुहुः मुहुर् pos=i
दृष्ट्वा दृश् pos=vi
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan