Original

स यदा यौवनं भद्रमनुप्राप्तो निशाचरः ।ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता ॥ १९ ॥

Segmented

स यदा यौवनम् भद्रम् अनुप्राप्तो निशाचरः ततो दारक्रियाम् तस्य कर्तुम् व्यवसितः पिता

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यदा यदा pos=i
यौवनम् यौवन pos=n,g=n,c=2,n=s
भद्रम् भद्र pos=a,g=n,c=2,n=s
अनुप्राप्तो अनुप्राप् pos=va,g=m,c=1,n=s,f=part
निशाचरः निशाचर pos=n,g=m,c=1,n=s
ततो ततस् pos=i
दारक्रियाम् दारक्रिया pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्तुम् कृ pos=vi
व्यवसितः व्यवसा pos=va,g=m,c=1,n=s,f=part
पिता पितृ pos=n,g=m,c=1,n=s