Original

विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः ।व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् ॥ १८ ॥

Segmented

विद्युत्केशो हेति-पुत्रः प्रदीप्त-अग्नि-सम-प्रभः व्यवर्धत महा-तेजाः तोय-मध्ये इव अम्बुजम्

Analysis

Word Lemma Parse
विद्युत्केशो विद्युत्केशिन् pos=n,g=m,c=1,n=s
हेति हेति pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
व्यवर्धत विवृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
तोय तोय pos=n,comp=y
मध्ये मध्ये pos=i
इव इव pos=i
अम्बुजम् अम्बुज pos=n,g=n,c=1,n=s