Original

स कालभगिनीं कन्यां भयां नाम भयावहाम् ।उदावहदमेयात्मा स्वयमेव महामतिः ॥ १६ ॥

Segmented

स काल-भगिनीम् कन्याम् भयाम् नाम भय-आवहाम् उदावहद् अमेय-आत्मा स्वयम् एव महामतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
काल काल pos=n,comp=y
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
भयाम् भया pos=n,g=f,c=2,n=s
नाम नाम pos=i
भय भय pos=n,comp=y
आवहाम् आवह pos=a,g=f,c=2,n=s
उदावहद् उदावह् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
महामतिः महामति pos=a,g=m,c=1,n=s