Original

प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति ।हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् ॥ १५ ॥

Segmented

प्रहेतिः धार्मिकः तत्र न दारान् सो ऽभिकाङ्क्षति हेतिः दारक्रिया-अर्थम् तु यत्नम् परम् अथ अकरोत्

Analysis

Word Lemma Parse
प्रहेतिः प्रहेति pos=n,g=m,c=1,n=s
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
pos=i
दारान् दार pos=n,g=m,c=2,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभिकाङ्क्षति अभिकाङ्क्ष् pos=v,p=3,n=s,l=lat
हेतिः हेति pos=n,g=f,c=1,n=s
दारक्रिया दारक्रिया pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अथ अथ pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan