Original

तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ ।मधुकैटभसंकाशौ बभूवतुररिंदमौ ॥ १४ ॥

Segmented

तत्र हेतिः प्रहेतिः च भ्रातरौ राक्षस-ऋषभौ मधु-कैटभ-संकाशौ बभूवतुः अरिंदमौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
हेतिः हेति pos=n,g=m,c=1,n=s
प्रहेतिः प्रहेति pos=n,g=m,c=1,n=s
pos=i
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राक्षस राक्षस pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
मधु मधु pos=n,comp=y
कैटभ कैटभ pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=1,n=d
बभूवतुः भू pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d