Original

रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः ।यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः ॥ १३ ॥

Segmented

रक्षाम इति यैः उक्तम् राक्षसाः ते भवन्तु वः यक्षाम इति यैः उक्तम् ते वै यक्षा भवन्तु वः

Analysis

Word Lemma Parse
रक्षाम रक्ष् pos=v,p=1,n=p,l=lat
इति इति pos=i
यैः यद् pos=n,g=m,c=3,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
वः त्वद् pos=n,g=,c=6,n=p
यक्षाम यज् pos=v,p=1,n=p,l=lun
इति इति pos=i
यैः यद् pos=n,g=m,c=3,n=p
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
यक्षा यक्ष pos=n,g=m,c=1,n=p
भवन्तु भू pos=v,p=3,n=p,l=lot
वः त्वद् pos=n,g=,c=6,n=p