Original

रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः ।भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् ॥ १२ ॥

Segmented

रक्षाम इति तत्र अन्यैः यक्षाम इति तथा अपरैः उक्तवान् ततस् तान् आह भूतकृत्

Analysis

Word Lemma Parse
रक्षाम रक्ष् pos=v,p=1,n=p,l=lat
इति इति pos=i
तत्र तत्र pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
यक्षाम यज् pos=v,p=1,n=p,l=lun
इति इति pos=i
तथा तथा pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
भूतकृत् भूतकृत् pos=n,g=m,c=1,n=s