Original

प्रजापतिस्तु तान्याह सत्त्वानि प्रहसन्निव ।आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः ॥ ११ ॥

Segmented

प्रजापतिः तु तानि आह सत्त्वानि प्रहसन्न् इव आभाष्य वाचा यत्नेन रक्षध्वम् इति मानदः

Analysis

Word Lemma Parse
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
तु तु pos=i
तानि तद् pos=n,g=n,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आभाष्य आभाष् pos=vi
वाचा वाच् pos=n,g=f,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
रक्षध्वम् रक्ष् pos=v,p=2,n=p,l=lot
इति इति pos=i
मानदः मानद pos=a,g=m,c=1,n=s