Original

ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः ।किं कुर्म इति भाषन्तः क्षुत्पिपासाभयार्दिताः ॥ १० ॥

Segmented

ते सत्त्वाः सत्त्व-कर्तारम् विनीत-वत् उपस्थिताः किम् कुर्म इति भाषन्तः क्षुध्-पिपासा-भय-अर्दिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
सत्त्व सत्त्व pos=n,comp=y
कर्तारम् कर्तृ pos=n,g=m,c=2,n=s
विनीत विनी pos=va,comp=y,f=part
वत् वत् pos=i
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=2,n=s
कुर्म कृ pos=v,p=1,n=p,l=lat
इति इति pos=i
भाषन्तः भाष् pos=va,g=m,c=1,n=p,f=part
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part