Original

श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः ।पूर्वमासीत्तु लङ्कायां रक्षसामिति संभवः ॥ १ ॥

Segmented

श्रुत्वा अगस्त्य-ईरितम् वाक्यम् रामो विस्मयम् आगतः पूर्वम् आसीत् तु लङ्कायाम् रक्षसाम् इति संभवः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अगस्त्य अगस्त्य pos=n,comp=y
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तु तु pos=i
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
इति इति pos=i
संभवः सम्भव pos=n,g=m,c=1,n=s