Original

लङ्कां प्रशाधि धर्मेण संमतो ह्यसि पार्थिव ।पुरस्य राक्षसानां च भ्रातुर्वैश्वरणस्य च ॥ ९ ॥

Segmented

लङ्काम् प्रशाधि धर्मेण संमतो हि असि पार्थिव

Analysis

Word Lemma Parse
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
धर्मेण धर्म pos=n,g=m,c=3,n=s
संमतो सम्मन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s