Original

ये चान्ये सुमहात्मानो मदर्थे त्यक्तजीविताः ।पश्य त्वं प्रीतिसंयुक्तो मा चैषां विप्रियं कृथाः ॥ ७ ॥

Segmented

ये च अन्ये सु महात्मानः मद्-अर्थे त्यक्त-जीविताः पश्य त्वम् प्रीति-संयुक्तः मा च एषाम् विप्रियम् कृथाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सु सु pos=i
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
त्यक्त त्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रीति प्रीति pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
मा मा pos=i
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug