Original

ऋक्षराजं च दुर्धर्षं जाम्बवन्तं महाबलम् ।पश्य प्रीतिसमायुक्तो गन्धमादनमेव च ॥ ६ ॥

Segmented

ऋक्ष-राजम् च दुर्धर्षम् जाम्बवन्तम् महा-बलम् पश्य प्रीति-समायुक्तः गन्धमादनम् एव च

Analysis

Word Lemma Parse
ऋक्ष ऋक्ष pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
प्रीति प्रीति pos=n,comp=y
समायुक्तः समायुज् pos=va,g=m,c=1,n=s,f=part
गन्धमादनम् गन्धमादन pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i