Original

वीरं शतबलिं चैव मैन्दं द्विविदमेव च ।गजं गवाक्षं गवयं शरभं च महाबलम् ॥ ५ ॥

Segmented

वीरम् शतबलिम् च एव मैन्दम् द्विविदम् एव च गजम् गवाक्षम् गवयम् शरभम् च महा-बलम्

Analysis

Word Lemma Parse
वीरम् वीर pos=n,g=m,c=2,n=s
शतबलिम् शतबलि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मैन्दम् मैन्द pos=n,g=m,c=2,n=s
द्विविदम् द्विविद pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
गजम् गज pos=n,g=m,c=2,n=s
गवाक्षम् गवाक्ष pos=n,g=m,c=2,n=s
गवयम् गवय pos=n,g=m,c=2,n=s
शरभम् शरभ pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s