Original

सुषेणं श्वशुरं शूरं तारं च बलिनां वरम् ।कुमुदं चैव दुर्धर्षं नीलं च सुमहाबलम् ॥ ४ ॥

Segmented

सुषेणम् श्वशुरम् शूरम् तारम् च बलिनाम् वरम् कुमुदम् च एव दुर्धर्षम् नीलम् च सु महा-बलम्

Analysis

Word Lemma Parse
सुषेणम् सुषेण pos=n,g=m,c=2,n=s
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
तारम् तार pos=n,g=m,c=2,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
कुमुदम् कुमुद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
नीलम् नील pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s