Original

अङ्गदं च महाबाहो प्रीत्या परमयान्वितः ।पश्य त्वं हनुमन्तं च नलं च सुमहाबलम् ॥ ३ ॥

Segmented

अङ्गदम् च महा-बाहो प्रीत्या परमया अन्वितः पश्य त्वम् हनुमन्तम् च नलम् च सु महा-बलम्

Analysis

Word Lemma Parse
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
हनुमन्तम् हनुमन्त् pos=n,g=m,c=2,n=s
pos=i
नलम् नल pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s