Original

सर्वे च ते बाष्पगलाः साश्रुनेत्रा विचेतसः ।संमूढा इव दुःखेन त्यजन्ते राघवं तदा ॥ २४ ॥

Segmented

सर्वे च ते बाष्प-गलाः स अश्रु-नेत्राः विचेतसः संमूढा इव दुःखेन त्यजन्ते राघवम् तदा

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
बाष्प बाष्प pos=n,comp=y
गलाः गल pos=n,g=m,c=1,n=p
pos=i
अश्रु अश्रु pos=n,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p
संमूढा सम्मुह् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
त्यजन्ते त्यज् pos=v,p=3,n=p,l=lat
राघवम् राघव pos=n,g=m,c=2,n=s
तदा तदा pos=i