Original

सुग्रीवश्चैव रामेण परिष्वक्तो महाभुजः ।विभीषणश्च धर्मात्मा निरन्तरमुरोगतः ॥ २३ ॥

Segmented

सुग्रीवः च एव रामेण परिष्वक्तो महा-भुजः विभीषणः च धर्म-आत्मा निरन्तरम् उरः-गतः

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
रामेण राम pos=n,g=m,c=3,n=s
परिष्वक्तो परिष्वज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निरन्तरम् निरन्तरम् pos=i
उरः उरस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part