Original

श्रुत्वा तु राघवस्यैतदुत्थायोत्थाय वानराः ।प्रणम्य शिरसा पादौ प्रजग्मुस्ते महाबलाः ॥ २२ ॥

Segmented

श्रुत्वा तु राघवस्य एतत् उत्थाय उत्थाय वानराः प्रणम्य शिरसा पादौ प्रजग्मुः ते महा-बलाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
राघवस्य राघव pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
उत्थाय उत्था pos=vi
उत्थाय उत्था pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
पादौ पाद pos=n,g=m,c=2,n=d
प्रजग्मुः प्रगम् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p