Original

तेनोरसि निबद्धेन हारेण स महाकपिः ।रराज हेमशैलेन्द्रश्चन्द्रेणाक्रान्तमस्तकः ॥ २१ ॥

Segmented

तेन उरसि निबद्धेन हारेण स महा-कपिः रराज हेम-शैल-इन्द्रः चन्द्रेण आक्रान्त-मस्तकः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
उरसि उरस् pos=n,g=n,c=7,n=s
निबद्धेन निबन्ध् pos=va,g=m,c=3,n=s,f=part
हारेण हार pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
रराज राज् pos=v,p=3,n=s,l=lit
हेम हेमन् pos=n,comp=y
शैल शैल pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
आक्रान्त आक्रम् pos=va,comp=y,f=part
मस्तकः मस्तक pos=n,g=m,c=1,n=s