Original

ततोऽस्य हारं चन्द्राभं मुच्य कण्ठात्स राघवः ।वैदूर्यतरलं स्नेहादाबबन्धे हनूमति ॥ २० ॥

Segmented

ततो ऽस्य हारम् चन्द्र-आभम् मुच्य कण्ठात् स राघवः वैडूर्य-तरलम् स्नेहाद् आबबन्धे हनूमति

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
हारम् हार pos=n,g=m,c=2,n=s
चन्द्र चन्द्र pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
मुच्य मुच् pos=vi
कण्ठात् कण्ठ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
राघवः राघव pos=n,g=m,c=1,n=s
वैडूर्य वैडूर्य pos=n,comp=y
तरलम् तरल pos=n,g=m,c=2,n=s
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
आबबन्धे आबन्ध् pos=v,p=3,n=s,l=lit
हनूमति हनुमन्त् pos=n,g=,c=7,n=s