Original

गम्यतां सौम्य किष्किन्धां दुराधर्षां सुरासुरैः ।पालयस्व सहामात्यै राज्यं निहतकण्टकम् ॥ २ ॥

Segmented

गम्यताम् सौम्य किष्किन्धाम् दुराधर्षाम् सुर-असुरैः पालयस्व सह अमात्यैः राज्यम् निहत-कण्टकम्

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
दुराधर्षाम् दुराधर्ष pos=a,g=f,c=2,n=s
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
पालयस्व पालय् pos=v,p=2,n=s,l=lot
सह सह pos=i
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=2,n=s