Original

चरिष्यति कथा यावल्लोकानेषा हि मामिका ।तावच्छरीरे वत्स्यन्ति प्राणास्तव न संशयः ॥ १९ ॥

Segmented

चरिष्यति कथा यावत् लोकान् एषा हि मामिका तावत् शरीरे वत्स्यन्ति प्राणाः ते न संशयः

Analysis

Word Lemma Parse
चरिष्यति चर् pos=v,p=3,n=s,l=lrt
कथा कथा pos=n,g=f,c=1,n=s
यावत् यावत् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
मामिका मामक pos=a,g=f,c=1,n=s
तावत् तावत् pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
वत्स्यन्ति वस् pos=v,p=3,n=p,l=lrt
प्राणाः प्राण pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s