Original

एवं ब्रुवाणं राजेन्द्रो हनूमन्तमथासनात् ।उत्थाय च परिष्वज्य वाक्यमेतदुवाच ह ॥ १७ ॥

Segmented

एवम् ब्रुवाणम् राज-इन्द्रः हनूमन्तम् अथ आसनात् उत्थाय च परिष्वज्य वाक्यम् एतद् उवाच ह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अथ अथ pos=i
आसनात् आसन pos=n,g=n,c=5,n=s
उत्थाय उत्था pos=vi
pos=i
परिष्वज्य परिष्वज् pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i