Original

यावद्रामकथां वीर श्रोष्येऽहं पृथिवीतले ।तावच्छरीरे वत्स्यन्तु मम प्राणा न संशयः ॥ १६ ॥

Segmented

यावद् राम-कथाम् वीर श्रोष्ये ऽहम् पृथिवी-तले तावत् शरीरे वत्स्यन्तु मम प्राणा न

Analysis

Word Lemma Parse
यावद् यावत् pos=i
राम राम pos=n,comp=y
कथाम् कथा pos=n,g=f,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
श्रोष्ये श्रु pos=v,p=1,n=s,l=lrt
ऽहम् मद् pos=n,g=,c=1,n=s
पृथिवी पृथिवी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तावत् तावत् pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
वत्स्यन्तु मद् pos=n,g=,c=6,n=s
मम प्राण pos=n,g=m,c=1,n=p
प्राणा pos=i
संशय pos=n,g=m,c=1,n=s