Original

स्नेहो मे परमो राजंस्त्वयि नित्यं प्रतिष्ठितः ।भक्तिश्च नियता वीर भावो नान्यत्र गच्छति ॥ १५ ॥

Segmented

स्नेहो मे परमो राजन् त्वे नित्यम् प्रतिष्ठितः भक्तिः च नियता वीर भावो न अन्यत्र गच्छति

Analysis

Word Lemma Parse
स्नेहो स्नेह pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमो परम pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
नित्यम् नित्यम् pos=i
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
भक्तिः भक्ति pos=n,g=f,c=1,n=s
pos=i
नियता नियम् pos=va,g=f,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
भावो भाव pos=n,g=m,c=1,n=s
pos=i
अन्यत्र अन्यत्र pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat