Original

तेषामेवं ब्रुवाणानां वानराणां च रक्षसाम् ।हनूमान्प्रणतो भूत्वा राघवं वाक्यमब्रवीत् ॥ १४ ॥

Segmented

तेषाम् एवम् ब्रुवाणानाम् वानराणाम् च रक्षसाम् हनूमान् प्रणतो भूत्वा राघवम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
एवम् एवम् pos=i
ब्रुवाणानाम् ब्रू pos=va,g=m,c=6,n=p,f=part
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
भूत्वा भू pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan