Original

रामस्य भाषितं श्रुत्वा ऋक्षवानरराक्षसाः ।साधु साध्विति काकुत्स्थं प्रशशंसुः पुनः पुनः ॥ १२ ॥

Segmented

रामस्य भाषितम् श्रुत्वा ऋक्ष-वानर-राक्षसाः साधु साधु इति काकुत्स्थम् प्रशशंसुः पुनः पुनः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
पुनः पुनर् pos=i
पुनः पुनर् pos=i