Original

अहं च नित्यशो राजन्सुग्रीवसहितस्त्वया ।स्मर्तव्यः परया प्रीत्या गच्छ त्वं विगतज्वरः ॥ ११ ॥

Segmented

अहम् च नित्यशो राजन् सुग्रीव-सहितः त्वया स्मर्तव्यः परया प्रीत्या गच्छ त्वम् विगत-ज्वरः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
नित्यशो नित्यशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सुग्रीव सुग्रीव pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
स्मर्तव्यः स्मृ pos=va,g=m,c=1,n=s,f=krtya
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s