Original

मा च बुद्धिमधर्मे त्वं कुर्या राजन्कथंचन ।बुद्धिमन्तो हि राजानो ध्रुवमश्नन्ति मेदिनीम् ॥ १० ॥

Segmented

मा च बुद्धिम् अधर्मे त्वम् कुर्या राजन् कथंचन बुद्धिमन्तो हि राजानो ध्रुवम् अश्नन्ति मेदिनीम्

Analysis

Word Lemma Parse
मा मद् pos=n,g=,c=2,n=s
pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अधर्मे अधर्म pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुर्या कृ pos=v,p=2,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
हि हि pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
ध्रुवम् ध्रुवम् pos=i
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s