Original

अश्वान्रत्नानि वस्त्राणि हस्तिनश्च मदोत्कटान् ।चन्दनानि च दिव्यानि दिव्यान्याभरणानि च ॥ ८ ॥

Segmented

अश्वान् रत्नानि वस्त्राणि हस्तिनः च मद-उत्कटान् चन्दनानि च दिव्यानि दिव्यानि आभरणानि च

Analysis

Word Lemma Parse
अश्वान् अश्व pos=n,g=m,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
वस्त्राणि वस्त्र pos=n,g=n,c=2,n=p
हस्तिनः हस्तिन् pos=n,g=m,c=2,n=p
pos=i
मद मद pos=n,comp=y
उत्कटान् उत्कट pos=a,g=m,c=2,n=p
चन्दनानि चन्दन pos=n,g=n,c=2,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i