Original

भवन्तश्च समानीता भरतेन महात्मना ।श्रुत्वा जनकराजस्य कानने तनयां हृताम् ॥ ९ ॥

Segmented

भवन्तः च समानीता भरतेन महात्मना श्रुत्वा जनक-राजस्य कानने तनयाम् हृताम्

Analysis

Word Lemma Parse
भवन्तः भवत् pos=a,g=m,c=1,n=p
pos=i
समानीता समानी pos=va,g=m,c=1,n=p,f=part
भरतेन भरत pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
जनक जनक pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
कानने कानन pos=n,g=n,c=7,n=s
तनयाम् तनया pos=n,g=f,c=2,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part