Original

हेतुमात्रमहं तत्र भवतां तेजसा हतः ।रावणः सगणो युद्धे सपुत्रः सहबान्धवः ॥ ८ ॥

Segmented

रावणः स गणः युद्धे स पुत्रः सहबान्धवः

Analysis

Word Lemma Parse
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
गणः गण pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सहबान्धवः सहबान्धव pos=a,g=m,c=1,n=s